B 348-6 Vasantarājaśākuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/6
Title: Vasantarājaśākuna
Dimensions: 19.8 x 9 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. B 348-6
Inventory No.: 85525
Title Vasantarājasakuna
Author Vasantarāja Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, thyāsaphu
State incomplete
Size 19.5 x 8.5 cm
Folios 7
Scribe Veṇīmādhava Śarmā
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
MS holds fifth chapter śivāruta of the Vasantarājaśākuna.
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya ||
vasantarāje || ||
śobhanā śubhaphalāptisūcakaṃ
kathyate sadā vitataṃ śivārutaṃ |
śāntadīptakakubhāṃ viśeṣato
jñānam atra ca sadoṣa yujyate ||
dagdhāti guktā(!) raviviprayuktā
vivasvad āptā bhavati pradiptā(!) ||
sādhūmitāyāṃ savitā prayātā
śesādigantāḥ kila paṃcaśāntāḥ ||
dagdhātigaiśī jalitādigaindrī-
dhūmānvitāś cānaladik prabhāte |
pratyekam evaṃ praharāṣṭakena
muktādi śāṣṭau savitā krameṇa || (exp.3t1–6)
End
kathyate balividhānam ī(!)dānīṃ
śākunāgamamatena śivāyāḥ ||
divyamantrabalirā⟪ta⟫dhi[[ta]]doṣaṃ
sādhitākhilasamudyata kāryaṃ ||
śūnyālayaṃ rudragṛhaṃ śmaśānaṃ
catuṣpatha(!) mātṛgṛhaṃ jalāntaṃ ||
vaddhyā vali(!) dhṛtva(!) †vasaram† ādyā
balipradānāya matāḥ pradeśā ||
teṣān tu madhye ratita(!) pradeśe
viśodhite maṇḍalikāṃ vidadhyāt ||
paurāṇake loka parīkṣitāyā
saṃgṛhyaṃ †goṅgo†mayamantarādhyāt ||
atyantadīrghadehāyā ityādi || || || śubha
❖ liṣitaṃ śrīveṇīmādhavaśarmaṇeti ||
<<after the sub colophon; text ppears:>>
uttamarṇadhānaśaṃkayā
pāvakotthaśiṣayā hṛdisthayā |
devadagdhavatī sarasvatī
nāsyato bahir upati lajjayā || 1 ||
...
❖ nagādhirāga bālikā jagatrayādhipālikā
surāri garvvahārikā vidhūtamohajālikā ||
mu|nīndrahṛt pravāsikā soyogisiddhisādhikā
sadā preaharṣamambikā tanotu guhyakālikā ||
...
mṛgādhirājavāhinīṃ bhajāmi vajrayoginīṃ || || (exp. 10, 11)
Sub-colophon
iti vasantarājaśākune śivārute sthānasthitaprakaraṇa[ṃḥ] pañcamaḥ(!) || || (exp. 10t1)
Microfilm Details
Reel No. B 348/6
Date of Filming 01-10-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-10-2008
Bibliography